अवधूत _avadhūta

अवधूत _avadhūta
अवधूत p. p.
1 Shaken, waved. Māl.9.18.
-2 Discarded, rejected, despised; R.19.43.
-3 Insulted, humiliated. हृतदारो$वधूतश्च नाहं जीवितमुत्सहे Mb.3.282.36.
-4 Excelled, surpassed; लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः Ratn.2.8.
-5 Attacked, overcome.
-6 Separated from worldly attachments.
-तः An ascetic who has renounced all worldly attachments and connections; यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः पुमान् । अतिवर्णाश्रमी योगी अवधूतः स उच्यते ॥ or अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्ध- नात् । तत्त्वमस्यर्थसिद्धत्वादवधूतो$भिधीयते ॥ सदाप्लुतो$धःशयनो$वधूतः Bhāg.3.1.19. अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे । Nm.
-2 Smelling sense, nose, नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ Bhāg.4.25.48.
-Comp. -वेश a. undressed, naked.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”