- अवधूत _avadhūta
- अवधूत p. p.1 Shaken, waved. Māl.9.18.-2 Discarded, rejected, despised; R.19.43.-3 Insulted, humiliated. हृतदारो$वधूतश्च नाहं जीवितमुत्सहे Mb.3.282.36.-4 Excelled, surpassed; लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः Ratn.2.8.-5 Attacked, overcome.-6 Separated from worldly attachments.-तः An ascetic who has renounced all worldly attachments and connections; यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः पुमान् । अतिवर्णाश्रमी योगी अवधूतः स उच्यते ॥ or अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्ध- नात् । तत्त्वमस्यर्थसिद्धत्वादवधूतो$भिधीयते ॥ सदाप्लुतो$धःशयनो$वधूतः Bhāg.3.1.19. अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे । Nm.-2 Smelling sense, nose, नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ Bhāg.4.25.48.-Comp. -वेश a. undressed, naked.
Sanskrit-English dictionary. 2013.